Original

न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा ।यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ॥ ३७ ॥

Segmented

न तदा जायते भीष्मो मद्विधः क्षत्रियो ऽपि वा यः ते युद्ध-मयम् दर्पम् कामम् च व्यपनाशयेत्

Analysis

Word Lemma Parse
pos=i
तदा तदा pos=i
जायते जन् pos=v,p=3,n=s,l=lat
भीष्मो भीष्म pos=n,g=m,c=1,n=s
मद्विधः मद्विध pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
व्यपनाशयेत् व्यपनाशय् pos=v,p=3,n=s,l=vidhilin