Original

यच्चापि कत्थसे राम बहुशः परिषत्सु वै ।निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥ ३६ ॥

Segmented

यत् च अपि कत्थसे राम बहुशः परिषत्सु वै निर्जिताः क्षत्रिया लोके मया एकेन इति तत् शृणु

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
राम राम pos=n,g=m,c=8,n=s
बहुशः बहुशस् pos=i
परिषत्सु परिषद् pos=n,g=,c=7,n=p
वै वै pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot