Original

तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद ।व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥ ३५ ॥

Segmented

तत्र गच्छस्व राम त्वम् त्वरितम् युद्ध-दुर्मदैः व्यपनेष्यामि ते दर्पम् पौराणम् ब्राह्मणब्रुव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वरितम् त्वरितम् pos=i
युद्ध युद्ध pos=n,comp=y
दुर्मदैः दुर्मद pos=a,g=m,c=8,n=s
व्यपनेष्यामि व्यपनी pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
पौराणम् पौराण pos=a,g=m,c=2,n=s
ब्राह्मणब्रुव ब्राह्मणब्रुव pos=n,g=m,c=8,n=s