Original

अपि यत्र त्वया राम कृतं शौचं पुरा पितुः ।तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥ ३४ ॥

Segmented

अपि यत्र त्वया राम कृतम् शौचम् पुरा पितुः तत्र अहम् अपि हत्वा त्वाम् शौचम् कर्तास्मि भार्गव

Analysis

Word Lemma Parse
अपि अपि pos=i
यत्र यत्र pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राम राम pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शौचम् शौच pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
हत्वा हन् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
भार्गव भार्गव pos=n,g=m,c=8,n=s