Original

स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय ।तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥ ३३ ॥

Segmented

स गच्छ विनिवर्तस्व कुरुक्षेत्रम् रण-प्रिय तत्र एष्यामि महा-बाहो युद्धाय त्वाम् तपोधन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
विनिवर्तस्व विनिवृत् pos=v,p=2,n=s,l=lot
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
रण रण pos=n,comp=y
प्रिय प्रिय pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s