Original

तत्र त्वं निहतो राम मया शरशताचितः ।लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥ ३२ ॥

Segmented

तत्र त्वम् निहतो राम मया शर-शत-आचितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
शर शर pos=n,comp=y
शत शत pos=n,comp=y
आचितः आचि pos=va,g=m,c=1,n=s,f=part