Original

एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ।तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ॥ ३१ ॥

Segmented

एवम् गते ऽपि तु मया यत् शक्यम् भृगुनन्दन तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह द्वंद्वे राम यथेष्टम् ते सज्जो भव महा-मुने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
विप्र विप्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
द्वंद्वे द्वंद्व pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सज्जो सज्ज pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s