Original

यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे ।तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ।पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ॥ ३० ॥

Segmented

यस्मात् संशयिते ऽर्थे ऽस्मिन् यथान्यायम् प्रवर्तसे तस्माद् योत्स्यामि सहितः त्वया राम महा-आहवे पश्य मे बाहु-वीर्यम् च विक्रमम् च अति मानुषम्

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
संशयिते संशी pos=va,g=m,c=7,n=s,f=part
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यथान्यायम् यथान्यायम् pos=i
प्रवर्तसे प्रवृत् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
सहितः सहित pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s