Original

क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन ।यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ।नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥ २८ ॥

Segmented

क्षत्रियाणाम् स्थितो धर्मे क्षत्रियो ऽस्मि तपोधन यो यथा वर्तते यस्मिन् तथा तस्मिन् प्रवर्तयन् न अधर्मम् समवाप्नोति नरः श्रेयः च विन्दति

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तपोधन तपोधन pos=a,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवर्तयन् प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
समवाप्नोति समवाप् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat