Original

उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ।ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥ २७ ॥

Segmented

उद्यत-इषुम् अथो दृष्ट्वा ब्राह्मणम् क्षत्रबन्धु-वत् यो हन्यात् समरे क्रुद्धो युध्यन्तम् अपलायिनम् ब्रह्म-हत्या न तस्य स्याद् इति धर्मेषु निश्चयः

Analysis

Word Lemma Parse
उद्यत उद्यम् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
अथो अथो pos=i
दृष्ट्वा दृश् pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
क्षत्रबन्धु क्षत्रबन्धु pos=n,comp=y
वत् वत् pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s