Original

गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः ।विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥ २६ ॥

Segmented

गुरुम् न हन्याम् समरे ब्राह्मणम् च विशेषतः विशेषतः तपः-वृद्धम् एवम् क्षान्तम् मया तव

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
विशेषतः विशेषतः pos=i
विशेषतः विशेषतः pos=i
तपः तपस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s