Original

स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् ।गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ॥ २५ ॥

Segmented

स त्वम् गुरुः इति प्रेम्णा मया संमानितो भृशम् गुरु-वृत्तम् न जानीषे तस्माद् योत्स्यामि अहम् त्वया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
इति इति pos=i
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
संमानितो संमानय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
गुरु गुरु pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s