Original

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥ २४ ॥

Segmented

गुरोः अपि अवलिप्तस्य कार्य-अकार्यम् अजानतः उत्पथ-प्रतिपन्नवतः कार्यम् भवति शासनम्

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
अपि अपि pos=i
अवलिप्तस्य अवलिप्त pos=a,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
अजानतः अजानत् pos=a,g=m,c=6,n=s
उत्पथ उत्पथ pos=n,comp=y
प्रतिपन्नवतः प्रतिपद् pos=va,g=m,c=6,n=s,f=part
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
शासनम् शासन pos=n,g=n,c=1,n=s