Original

न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते ।प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ॥ २२ ॥

Segmented

न भयाद् वासवस्य अपि धर्मम् जह्याम् महा-द्युति प्रसीद मा वा यद् वा ते कार्यम् तत् कुरु माचिरम्

Analysis

Word Lemma Parse
pos=i
भयाद् भय pos=n,g=n,c=5,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
अपि अपि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
मा मा pos=i
वा वा pos=i
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i