Original

को जातु परभावां हि नारीं व्यालीमिव स्थिताम् ।वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ॥ २१ ॥

Segmented

को जातु पर-भावाम् हि नारीम् व्यालीम् इव स्थिताम् वासयेत गृहे जानन् स्त्रीणाम् दोषान् महा-अत्ययान्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
जातु जातु pos=i
पर पर pos=n,comp=y
भावाम् भाव pos=n,g=f,c=2,n=s
हि हि pos=i
नारीम् नारी pos=n,g=f,c=2,n=s
व्यालीम् व्याली pos=n,g=f,c=2,n=s
इव इव pos=i
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
वासयेत वासय् pos=v,p=3,n=s,l=vidhilin
गृहे गृह pos=n,g=m,c=7,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
अत्ययान् अत्यय pos=n,g=m,c=2,n=p