Original

तमागतमहं श्रुत्वा विषयान्तं महाबलम् ।अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥ २ ॥

Segmented

तम् आगतम् अहम् श्रुत्वा विषय-अन्तम् महा-बलम् अभ्यगच्छम् जवेन आशु प्रीत्या तेजः-निधिम् प्रभुम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
श्रुत्वा श्रु pos=vi
विषय विषय pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अभ्यगच्छम् अभिगम् pos=v,p=1,n=s,l=lan
जवेन जव pos=n,g=m,c=3,n=s
आशु आशु pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तेजः तेजस् pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s