Original

तथा ब्रुवन्तं तमहं रामं परपुरंजयम् ।नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥ १९ ॥

Segmented

तथा ब्रुवन्तम् तम् अहम् रामम् परपुरंजयम् न एतत् एवम् पुनः भावि ब्रह्मर्षे किम् श्रमेण ते

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
परपुरंजयम् परपुरंजय pos=a,g=m,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
पुनः पुनर् pos=i
भावि भाविन् pos=a,g=n,c=1,n=s
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s