Original

न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन ।गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ।त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥ १८ ॥

Segmented

न हि ते विद्यते शान्तिः अन्यथा कुरु-नन्दन गृहाण इमाम् महा-बाहो रक्षस्व कुलम् आत्मनः त्वया विभ्रंशिता हि इयम् भर्तारम् न अभिगच्छति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अन्यथा अन्यथा pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
कुलम् कुल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विभ्रंशिता विभ्रंशय् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
अभिगच्छति अभिगम् pos=v,p=3,n=s,l=lat