Original

ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः ।जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ।सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥ १७ ॥

Segmented

ततो माम् अब्रवीद् रामः क्रोध-संरक्त-लोचनः जानीषे माम् गुरुम् भीष्म न च इमाम् प्रतिगृह्णसे सुताम् काश्यस्य कौरव्य मद्-प्रिय-अर्थम् महीपते

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
pos=i
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रतिगृह्णसे प्रतिग्रह् pos=v,p=2,n=s,l=lat
सुताम् सुता pos=n,g=f,c=2,n=s
काश्यस्य काश्य pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s