Original

इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् ।उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥ १६ ॥

Segmented

इषु-अस्त्रम् मम बालस्य भवता एव चतुर्विधम् उपदिष्टम् महा-बाहो शिष्यो ऽस्मि तव भार्गव

Analysis

Word Lemma Parse
इषु इषु pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
भवता भवत् pos=a,g=m,c=3,n=s
एव एव pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
भार्गव भार्गव pos=n,g=m,c=8,n=s