Original

तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् ।अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ॥ १५ ॥

Segmented

तम् अहम् प्रणम्य शिरसा भूयो ब्राह्मण-सत्तमम् अब्रुवम् कारणम् किम् तद् यत् त्वम् योद्धुम् इह इच्छसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
भूयो भूयस् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
कारणम् कारण pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
योद्धुम् युध् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat