Original

तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् ।अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥ १४ ॥

Segmented

तम् अहम् गीर्भिः इष्टाभिः पुनः पुनः अरिंदमम् अयाचम् भृगुशार्दूलम् न च एव प्रशशाम सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
गीर्भिः गिर् pos=n,g=,c=3,n=p
इष्टाभिः इष् pos=va,g=f,c=3,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अयाचम् याच् pos=v,p=1,n=s,l=lan
भृगुशार्दूलम् भृगुशार्दूल pos=n,g=m,c=2,n=s
pos=i
pos=i
एव एव pos=i
प्रशशाम प्रशम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s