Original

हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः ।संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥ १३ ॥

Segmented

हनिष्यामि सह अमात्यम् त्वाम् अद्य इति पुनः पुनः संरम्भाद् अब्रवीद् रामः क्रोध-पर्याकुल-ईक्षणः

Analysis

Word Lemma Parse
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s