Original

शाल्वस्याहमिति प्राह पुरा मामिह भार्गव ।मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ॥ १० ॥

Segmented

शाल्वस्य अहम् इति प्राह पुरा माम् इह भार्गव मया च एव अभ्यनुज्ञाता गता सौभ-पुरम् प्रति

Analysis

Word Lemma Parse
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=f,c=1,n=s,f=part
गता गम् pos=va,g=f,c=1,n=s,f=part
सौभ सौभ pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i