Original

भीष्म उवाच ।ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥ १ ॥

Segmented

भीष्म उवाच ततस् तृतीये दिवसे समे देशे व्यवस्थितः प्रेषयामास मे राजन् प्राप्तो अस्मि इति महा-व्रतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तृतीये तृतीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s