Original

शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि ।जहि भीष्मं रणे राम गर्जन्तमसुरं यथा ॥ ९ ॥

Segmented

शरण-आगताम् महा-बाहो कन्याम् न त्यक्तुम् अर्हसि जहि भीष्मम् रणे राम गर्जन्तम् असुरम् यथा

Analysis

Word Lemma Parse
शरण शरण pos=n,comp=y
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
त्यक्तुम् त्यज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
असुरम् असुर pos=n,g=m,c=2,n=s
यथा यथा pos=i