Original

भीष्म उवाच ।तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा ।अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥ ८ ॥

Segmented

भीष्म उवाच तयोः संवदतोः एवम् राजन् राम-अम्बा तदा अकृतव्रणो जामदग्न्यम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राम राम pos=n,comp=y
अम्बा अम्बा pos=n,g=f,c=6,n=d
तदा तदा pos=i
अकृतव्रणो अकृतव्रण pos=n,g=m,c=1,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan