Original

अम्बोवाच ।जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् ।प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि ॥ ७ ॥

Segmented

अम्बा उवाच जहि भीष्मम् रणे राम मम चेद् इच्छसि प्रियम् प्रतिश्रुतम् च यदि तत् सत्यम् कर्तुम् इह अर्हसि

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=n,g=n,c=2,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
pos=i
यदि यदि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat