Original

राम उवाच ।काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ ।शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥ ६ ॥

Segmented

राम उवाच काशि-कन्ये पुनः ब्रूहि भीष्मः ते चरणौ उभौ शिरसा वन्दन-अर्हः ऽपि ग्रहीष्यति गिरा मम

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काशि काशि pos=n,comp=y
कन्ये कन्या pos=n,g=f,c=8,n=s
पुनः पुनर् pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दन वन्दन pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt
गिरा गिर् pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s