Original

अम्बोवाच ।मम दुःखं भगवता व्यपनेयं यतस्ततः ।तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् ॥ ५ ॥

Segmented

अम्बा उवाच मम दुःखम् भगवता व्यपनेयम् यतस् ततस् तत् तु भीष्म-प्रसूतम् मे तम् जहि ईश्वर माचिरम्

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
व्यपनेयम् व्यपनी pos=va,g=n,c=1,n=s,f=krtya
यतस् यतस् pos=i
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
भीष्म भीष्म pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i