Original

न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि ।ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥ ४ ॥

Segmented

न तु शस्त्रम् ग्रहीष्यामि कथंचिद् अपि भामिनि ऋते नियोगाद् विप्राणाम् एष मे समयः कृतः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
ऋते ऋते pos=i
नियोगाद् नियोग pos=n,g=m,c=5,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part