Original

वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ ।भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥ ३ ॥

Segmented

वाचा भीष्मः च शाल्वः च मम राज्ञि वश-अनुगौ भविष्यतो अनवद्य-अङ्गे तत् करिष्यामि मा शुचः

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
शाल्वः शाल्व pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
वश वश pos=n,comp=y
अनुगौ अनुग pos=a,g=m,c=1,n=d
भविष्यतो भू pos=v,p=3,n=d,l=lrt
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug