Original

अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः ।कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ २३ ॥

Segmented

अभ्यगच्छत् ततो रामः सह तैः ब्राह्मण-ऋषभैः कुरुक्षेत्रम् महा-राज कन्यया सह भारत

Analysis

Word Lemma Parse
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s