Original

ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः ।हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया ॥ २२ ॥

Segmented

ततस् ते ताम् उषित्वा तु रजनीम् तत्र तापसाः हुत-अग्नयः जप्-जप्याः प्रतस्थुः मद्-जिघांसया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
उषित्वा वस् pos=vi
तु तु pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
हुत हु pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p
जप् जप् pos=va,comp=y,f=part
जप्याः जप्य pos=n,g=m,c=1,n=p
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
मद् मद् pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s