Original

भीष्म उवाच ।एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः ।प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः ॥ २१ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा ततो रामः सह तैः ब्रह्म-वादिभिः प्रयाणाय मतिम् कृत्वा समुत्तस्थौ महा-मनाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
प्रयाणाय प्रयाण pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s