Original

काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि ।ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ॥ २ ॥

Segmented

काश्ये कामम् न गृह्णामि शस्त्रम् वै वरवर्णिनि ऋते ब्रह्म-विदाम् हेतोः किम् अन्यत् करवाणि ते

Analysis

Word Lemma Parse
काश्ये काश्य pos=n,g=m,c=7,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
वै वै pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
ऋते ऋते pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
हेतोः हेतु pos=n,g=m,c=5,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s