Original

यदि भीष्मो रणश्लाघी न करिष्यति मे वचः ।हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥ १९ ॥

Segmented

यदि भीष्मो रण-श्लाघी न करिष्यति मे वचः हनिष्यामि एनम् उद्रिक्तम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
यदि यदि pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
एनम् एनद् pos=n,g=m,c=2,n=s
उद्रिक्तम् उद्रिच् pos=va,g=m,c=2,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s