Original

राम उवाच ।स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम ।तथैव च करिष्यामि यथा साम्नैव लप्स्यते ॥ १७ ॥

Segmented

राम उवाच स्मरामि अहम् पूर्व-कृताम् प्रतिज्ञाम् ऋषि-सत्तम तथा एव च करिष्यामि यथा साम्ना एव लप्स्यते

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पूर्व पूर्व pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
लप्स्यते लभ् pos=v,p=3,n=s,l=lrt