Original

यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् ।दृप्तात्मानमहं तं च हनिष्यामीति भार्गव ॥ १५ ॥

Segmented

यः च क्षत्रम् रणे कृत्स्नम् विजेष्यति समागतम् दृप्त-आत्मानम् अहम् तम् च हनिष्यामि इति भार्गव

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
समागतम् समागम् pos=va,g=n,c=2,n=s,f=part
दृप्त दृप् pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s