Original

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ।ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव ॥ १३ ॥

Segmented

ब्राह्मणः क्षत्रियो वैश्यः शूद्रः च एव रणे यदि ब्रह्म-द्विः भविता तम् वै हनिष्यामि इति भार्गव

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
यदि यदि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विः द्विष् pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s