Original

इयं चापि प्रतिज्ञा ते तदा राम महामुने ।जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् ॥ १२ ॥

Segmented

इयम् च अपि प्रतिज्ञा ते तदा राम महा-मुने जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुतम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तदा तदा pos=i
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
जित्वा जि pos=vi
वै वै pos=i
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part