Original

कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ।वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ॥ ११ ॥

Segmented

कृतम् अस्या भवेत् कार्यम् कन्याया भृगुनन्दन वाक्यम् सत्यम् च ते वीर भविष्यति कृतम् विभो

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अस्या इदम् pos=n,g=f,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=1,n=s
कन्याया कन्या pos=n,g=f,c=6,n=s
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s