Original

यदि भीष्मस्त्वयाहूतो रणे राम महामुने ।निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ॥ १० ॥

Segmented

यदि भीष्मः त्वया आहूतः रणे राम महा-मुने निर्जितो अस्मि इति वा ब्रूयात् कुर्याद् वा वचनम् तव

Analysis

Word Lemma Parse
यदि यदि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वा वा pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s