Original

भीष्म उवाच ।एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो ।उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तवान् तदा रामो जहि भीष्मम् इति प्रभो उवाच रुदतीम् कन्याम् चोदयन्तीम् पुनः पुनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
चोदयन्तीम् चोदय् pos=va,g=f,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i