Original

अकृतव्रण उवाच ।उपपन्नमिदं भद्रे यदेवं वरवर्णिनि ।धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ॥ ९ ॥

Segmented

अकृतव्रण उवाच उपपन्नम् इदम् भद्रे यद् एवम् वरवर्णिनि धर्मम् प्रति वचो ब्रूयाः शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s