Original

निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥ ८ ॥

Segmented

निवेदितम् मया हि एतत् दुःख-मूलम् यथातथम् विधानम् तत्र भगवन् कर्तुम् अर्हसि युक्तितः

Analysis

Word Lemma Parse
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
विधानम् विधान pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
युक्तितः युक्ति pos=n,g=f,c=5,n=s