Original

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः ।उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर ॥ ७ ॥

Segmented

भीष्मे वा कुरु-शार्दूले साल्व-राजे ऽथवा पुनः उभयोः एव वा ब्रह्मन् यद् युक्तम् तत् समाचर

Analysis

Word Lemma Parse
भीष्मे भीष्म pos=n,g=m,c=7,n=s
वा वा pos=i
कुरु कुरु pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
साल्व शाल्व pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
ऽथवा अथवा pos=i
पुनः पुनर् pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
वा वा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot