Original

अम्बोवाच ।अपनीतास्मि भीष्मेण भगवन्नविजानता ।न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः ॥ ५ ॥

Segmented

अम्बा उवाच अपनीता अस्मि भीष्मेण भगवन्न् अविजानता न हि जानाति मे भीष्मो ब्रह्मञ् साल्व-गतम् मनः

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपनीता अपनी pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अविजानता अविजानत् pos=a,g=m,c=3,n=s
pos=i
हि हि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
साल्व शाल्व pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,g=n,c=2,n=s