Original

तस्मात्कामं ममाद्येमं राम संवर्तयानघ ।जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥ ४२ ॥

Segmented

तस्मात् कामम् मे अद्य इमम् राम संवर्तय अनघ जहि भीष्मम् महा-बाहो यथा वृत्रम् पुरंदरः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कामम् कामम् pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
संवर्तय संवर्तय् pos=v,p=2,n=s,l=lot
अनघ अनघ pos=a,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s