Original

एष मे ह्रियमाणाया भारतेन तदा विभो ।अभवद्धृदि संकल्पो घातयेयं महाव्रतम् ॥ ४१ ॥

Segmented

एष मे ह्रियमाणाया भारतेन तदा विभो अभवत् हृदि संकल्पो घातयेयम् महा-व्रतम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ह्रियमाणाया हृ pos=va,g=f,c=6,n=s,f=part
भारतेन भारत pos=n,g=m,c=3,n=s
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
हृदि हृद् pos=n,g=n,c=7,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
घातयेयम् घातय् pos=v,p=1,n=s,l=vidhilin
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s